| Singular | Dual | Plural |
Nominativo |
पशुपतिधरः
paśupatidharaḥ
|
पशुपतिधरौ
paśupatidharau
|
पशुपतिधराः
paśupatidharāḥ
|
Vocativo |
पशुपतिधर
paśupatidhara
|
पशुपतिधरौ
paśupatidharau
|
पशुपतिधराः
paśupatidharāḥ
|
Acusativo |
पशुपतिधरम्
paśupatidharam
|
पशुपतिधरौ
paśupatidharau
|
पशुपतिधरान्
paśupatidharān
|
Instrumental |
पशुपतिधरेण
paśupatidhareṇa
|
पशुपतिधराभ्याम्
paśupatidharābhyām
|
पशुपतिधरैः
paśupatidharaiḥ
|
Dativo |
पशुपतिधराय
paśupatidharāya
|
पशुपतिधराभ्याम्
paśupatidharābhyām
|
पशुपतिधरेभ्यः
paśupatidharebhyaḥ
|
Ablativo |
पशुपतिधरात्
paśupatidharāt
|
पशुपतिधराभ्याम्
paśupatidharābhyām
|
पशुपतिधरेभ्यः
paśupatidharebhyaḥ
|
Genitivo |
पशुपतिधरस्य
paśupatidharasya
|
पशुपतिधरयोः
paśupatidharayoḥ
|
पशुपतिधराणाम्
paśupatidharāṇām
|
Locativo |
पशुपतिधरे
paśupatidhare
|
पशुपतिधरयोः
paśupatidharayoḥ
|
पशुपतिधरेषु
paśupatidhareṣu
|