Sanskrit tools

Sanskrit declension


Declension of पशुपतिनगर paśupatinagara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपतिनगरम् paśupatinagaram
पशुपतिनगरे paśupatinagare
पशुपतिनगराणि paśupatinagarāṇi
Vocative पशुपतिनगर paśupatinagara
पशुपतिनगरे paśupatinagare
पशुपतिनगराणि paśupatinagarāṇi
Accusative पशुपतिनगरम् paśupatinagaram
पशुपतिनगरे paśupatinagare
पशुपतिनगराणि paśupatinagarāṇi
Instrumental पशुपतिनगरेण paśupatinagareṇa
पशुपतिनगराभ्याम् paśupatinagarābhyām
पशुपतिनगरैः paśupatinagaraiḥ
Dative पशुपतिनगराय paśupatinagarāya
पशुपतिनगराभ्याम् paśupatinagarābhyām
पशुपतिनगरेभ्यः paśupatinagarebhyaḥ
Ablative पशुपतिनगरात् paśupatinagarāt
पशुपतिनगराभ्याम् paśupatinagarābhyām
पशुपतिनगरेभ्यः paśupatinagarebhyaḥ
Genitive पशुपतिनगरस्य paśupatinagarasya
पशुपतिनगरयोः paśupatinagarayoḥ
पशुपतिनगराणाम् paśupatinagarāṇām
Locative पशुपतिनगरे paśupatinagare
पशुपतिनगरयोः paśupatinagarayoḥ
पशुपतिनगरेषु paśupatinagareṣu