| Singular | Dual | Plural |
Nominativo |
पशुपतिनगरम्
paśupatinagaram
|
पशुपतिनगरे
paśupatinagare
|
पशुपतिनगराणि
paśupatinagarāṇi
|
Vocativo |
पशुपतिनगर
paśupatinagara
|
पशुपतिनगरे
paśupatinagare
|
पशुपतिनगराणि
paśupatinagarāṇi
|
Acusativo |
पशुपतिनगरम्
paśupatinagaram
|
पशुपतिनगरे
paśupatinagare
|
पशुपतिनगराणि
paśupatinagarāṇi
|
Instrumental |
पशुपतिनगरेण
paśupatinagareṇa
|
पशुपतिनगराभ्याम्
paśupatinagarābhyām
|
पशुपतिनगरैः
paśupatinagaraiḥ
|
Dativo |
पशुपतिनगराय
paśupatinagarāya
|
पशुपतिनगराभ्याम्
paśupatinagarābhyām
|
पशुपतिनगरेभ्यः
paśupatinagarebhyaḥ
|
Ablativo |
पशुपतिनगरात्
paśupatinagarāt
|
पशुपतिनगराभ्याम्
paśupatinagarābhyām
|
पशुपतिनगरेभ्यः
paśupatinagarebhyaḥ
|
Genitivo |
पशुपतिनगरस्य
paśupatinagarasya
|
पशुपतिनगरयोः
paśupatinagarayoḥ
|
पशुपतिनगराणाम्
paśupatinagarāṇām
|
Locativo |
पशुपतिनगरे
paśupatinagare
|
पशुपतिनगरयोः
paśupatinagarayoḥ
|
पशुपतिनगरेषु
paśupatinagareṣu
|