Sanskrit tools

Sanskrit declension


Declension of पशुपतिनाथ paśupatinātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपतिनाथः paśupatināthaḥ
पशुपतिनाथौ paśupatināthau
पशुपतिनाथाः paśupatināthāḥ
Vocative पशुपतिनाथ paśupatinātha
पशुपतिनाथौ paśupatināthau
पशुपतिनाथाः paśupatināthāḥ
Accusative पशुपतिनाथम् paśupatinātham
पशुपतिनाथौ paśupatināthau
पशुपतिनाथान् paśupatināthān
Instrumental पशुपतिनाथेन paśupatināthena
पशुपतिनाथाभ्याम् paśupatināthābhyām
पशुपतिनाथैः paśupatināthaiḥ
Dative पशुपतिनाथाय paśupatināthāya
पशुपतिनाथाभ्याम् paśupatināthābhyām
पशुपतिनाथेभ्यः paśupatināthebhyaḥ
Ablative पशुपतिनाथात् paśupatināthāt
पशुपतिनाथाभ्याम् paśupatināthābhyām
पशुपतिनाथेभ्यः paśupatināthebhyaḥ
Genitive पशुपतिनाथस्य paśupatināthasya
पशुपतिनाथयोः paśupatināthayoḥ
पशुपतिनाथानाम् paśupatināthānām
Locative पशुपतिनाथे paśupatināthe
पशुपतिनाथयोः paśupatināthayoḥ
पशुपतिनाथेषु paśupatinātheṣu