| Singular | Dual | Plural |
Nominativo |
पशुपतिनाथः
paśupatināthaḥ
|
पशुपतिनाथौ
paśupatināthau
|
पशुपतिनाथाः
paśupatināthāḥ
|
Vocativo |
पशुपतिनाथ
paśupatinātha
|
पशुपतिनाथौ
paśupatināthau
|
पशुपतिनाथाः
paśupatināthāḥ
|
Acusativo |
पशुपतिनाथम्
paśupatinātham
|
पशुपतिनाथौ
paśupatināthau
|
पशुपतिनाथान्
paśupatināthān
|
Instrumental |
पशुपतिनाथेन
paśupatināthena
|
पशुपतिनाथाभ्याम्
paśupatināthābhyām
|
पशुपतिनाथैः
paśupatināthaiḥ
|
Dativo |
पशुपतिनाथाय
paśupatināthāya
|
पशुपतिनाथाभ्याम्
paśupatināthābhyām
|
पशुपतिनाथेभ्यः
paśupatināthebhyaḥ
|
Ablativo |
पशुपतिनाथात्
paśupatināthāt
|
पशुपतिनाथाभ्याम्
paśupatināthābhyām
|
पशुपतिनाथेभ्यः
paśupatināthebhyaḥ
|
Genitivo |
पशुपतिनाथस्य
paśupatināthasya
|
पशुपतिनाथयोः
paśupatināthayoḥ
|
पशुपतिनाथानाम्
paśupatināthānām
|
Locativo |
पशुपतिनाथे
paśupatināthe
|
पशुपतिनाथयोः
paśupatināthayoḥ
|
पशुपतिनाथेषु
paśupatinātheṣu
|