Sanskrit tools

Sanskrit declension


Declension of पशुपतिशर्मन् paśupatiśarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative पशुपतिशर्मा paśupatiśarmā
पशुपतिशर्माणौ paśupatiśarmāṇau
पशुपतिशर्माणः paśupatiśarmāṇaḥ
Vocative पशुपतिशर्मन् paśupatiśarman
पशुपतिशर्माणौ paśupatiśarmāṇau
पशुपतिशर्माणः paśupatiśarmāṇaḥ
Accusative पशुपतिशर्माणम् paśupatiśarmāṇam
पशुपतिशर्माणौ paśupatiśarmāṇau
पशुपतिशर्मणः paśupatiśarmaṇaḥ
Instrumental पशुपतिशर्मणा paśupatiśarmaṇā
पशुपतिशर्मभ्याम् paśupatiśarmabhyām
पशुपतिशर्मभिः paśupatiśarmabhiḥ
Dative पशुपतिशर्मणे paśupatiśarmaṇe
पशुपतिशर्मभ्याम् paśupatiśarmabhyām
पशुपतिशर्मभ्यः paśupatiśarmabhyaḥ
Ablative पशुपतिशर्मणः paśupatiśarmaṇaḥ
पशुपतिशर्मभ्याम् paśupatiśarmabhyām
पशुपतिशर्मभ्यः paśupatiśarmabhyaḥ
Genitive पशुपतिशर्मणः paśupatiśarmaṇaḥ
पशुपतिशर्मणोः paśupatiśarmaṇoḥ
पशुपतिशर्मणाम् paśupatiśarmaṇām
Locative पशुपतिशर्मणि paśupatiśarmaṇi
पशुपतिशर्मणोः paśupatiśarmaṇoḥ
पशुपतिशर्मसु paśupatiśarmasu