| Singular | Dual | Plural |
Nominative |
पशुपतिशर्मा
paśupatiśarmā
|
पशुपतिशर्माणौ
paśupatiśarmāṇau
|
पशुपतिशर्माणः
paśupatiśarmāṇaḥ
|
Vocative |
पशुपतिशर्मन्
paśupatiśarman
|
पशुपतिशर्माणौ
paśupatiśarmāṇau
|
पशुपतिशर्माणः
paśupatiśarmāṇaḥ
|
Accusative |
पशुपतिशर्माणम्
paśupatiśarmāṇam
|
पशुपतिशर्माणौ
paśupatiśarmāṇau
|
पशुपतिशर्मणः
paśupatiśarmaṇaḥ
|
Instrumental |
पशुपतिशर्मणा
paśupatiśarmaṇā
|
पशुपतिशर्मभ्याम्
paśupatiśarmabhyām
|
पशुपतिशर्मभिः
paśupatiśarmabhiḥ
|
Dative |
पशुपतिशर्मणे
paśupatiśarmaṇe
|
पशुपतिशर्मभ्याम्
paśupatiśarmabhyām
|
पशुपतिशर्मभ्यः
paśupatiśarmabhyaḥ
|
Ablative |
पशुपतिशर्मणः
paśupatiśarmaṇaḥ
|
पशुपतिशर्मभ्याम्
paśupatiśarmabhyām
|
पशुपतिशर्मभ्यः
paśupatiśarmabhyaḥ
|
Genitive |
पशुपतिशर्मणः
paśupatiśarmaṇaḥ
|
पशुपतिशर्मणोः
paśupatiśarmaṇoḥ
|
पशुपतिशर्मणाम्
paśupatiśarmaṇām
|
Locative |
पशुपतिशर्मणि
paśupatiśarmaṇi
|
पशुपतिशर्मणोः
paśupatiśarmaṇoḥ
|
पशुपतिशर्मसु
paśupatiśarmasu
|