Herramientas de sánscrito

Declinación del sánscrito


Declinación de पशुपतिशर्मन् paśupatiśarman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo पशुपतिशर्मा paśupatiśarmā
पशुपतिशर्माणौ paśupatiśarmāṇau
पशुपतिशर्माणः paśupatiśarmāṇaḥ
Vocativo पशुपतिशर्मन् paśupatiśarman
पशुपतिशर्माणौ paśupatiśarmāṇau
पशुपतिशर्माणः paśupatiśarmāṇaḥ
Acusativo पशुपतिशर्माणम् paśupatiśarmāṇam
पशुपतिशर्माणौ paśupatiśarmāṇau
पशुपतिशर्मणः paśupatiśarmaṇaḥ
Instrumental पशुपतिशर्मणा paśupatiśarmaṇā
पशुपतिशर्मभ्याम् paśupatiśarmabhyām
पशुपतिशर्मभिः paśupatiśarmabhiḥ
Dativo पशुपतिशर्मणे paśupatiśarmaṇe
पशुपतिशर्मभ्याम् paśupatiśarmabhyām
पशुपतिशर्मभ्यः paśupatiśarmabhyaḥ
Ablativo पशुपतिशर्मणः paśupatiśarmaṇaḥ
पशुपतिशर्मभ्याम् paśupatiśarmabhyām
पशुपतिशर्मभ्यः paśupatiśarmabhyaḥ
Genitivo पशुपतिशर्मणः paśupatiśarmaṇaḥ
पशुपतिशर्मणोः paśupatiśarmaṇoḥ
पशुपतिशर्मणाम् paśupatiśarmaṇām
Locativo पशुपतिशर्मणि paśupatiśarmaṇi
पशुपतिशर्मणोः paśupatiśarmaṇoḥ
पशुपतिशर्मसु paśupatiśarmasu