Sanskrit tools

Sanskrit declension


Declension of पशुपतिशास्त्र paśupatiśāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपतिशास्त्रम् paśupatiśāstram
पशुपतिशास्त्रे paśupatiśāstre
पशुपतिशास्त्राणि paśupatiśāstrāṇi
Vocative पशुपतिशास्त्र paśupatiśāstra
पशुपतिशास्त्रे paśupatiśāstre
पशुपतिशास्त्राणि paśupatiśāstrāṇi
Accusative पशुपतिशास्त्रम् paśupatiśāstram
पशुपतिशास्त्रे paśupatiśāstre
पशुपतिशास्त्राणि paśupatiśāstrāṇi
Instrumental पशुपतिशास्त्रेण paśupatiśāstreṇa
पशुपतिशास्त्राभ्याम् paśupatiśāstrābhyām
पशुपतिशास्त्रैः paśupatiśāstraiḥ
Dative पशुपतिशास्त्राय paśupatiśāstrāya
पशुपतिशास्त्राभ्याम् paśupatiśāstrābhyām
पशुपतिशास्त्रेभ्यः paśupatiśāstrebhyaḥ
Ablative पशुपतिशास्त्रात् paśupatiśāstrāt
पशुपतिशास्त्राभ्याम् paśupatiśāstrābhyām
पशुपतिशास्त्रेभ्यः paśupatiśāstrebhyaḥ
Genitive पशुपतिशास्त्रस्य paśupatiśāstrasya
पशुपतिशास्त्रयोः paśupatiśāstrayoḥ
पशुपतिशास्त्राणाम् paśupatiśāstrāṇām
Locative पशुपतिशास्त्रे paśupatiśāstre
पशुपतिशास्त्रयोः paśupatiśāstrayoḥ
पशुपतिशास्त्रेषु paśupatiśāstreṣu