| Singular | Dual | Plural |
Nominative |
पशुपतिशास्त्रम्
paśupatiśāstram
|
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्राणि
paśupatiśāstrāṇi
|
Vocative |
पशुपतिशास्त्र
paśupatiśāstra
|
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्राणि
paśupatiśāstrāṇi
|
Accusative |
पशुपतिशास्त्रम्
paśupatiśāstram
|
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्राणि
paśupatiśāstrāṇi
|
Instrumental |
पशुपतिशास्त्रेण
paśupatiśāstreṇa
|
पशुपतिशास्त्राभ्याम्
paśupatiśāstrābhyām
|
पशुपतिशास्त्रैः
paśupatiśāstraiḥ
|
Dative |
पशुपतिशास्त्राय
paśupatiśāstrāya
|
पशुपतिशास्त्राभ्याम्
paśupatiśāstrābhyām
|
पशुपतिशास्त्रेभ्यः
paśupatiśāstrebhyaḥ
|
Ablative |
पशुपतिशास्त्रात्
paśupatiśāstrāt
|
पशुपतिशास्त्राभ्याम्
paśupatiśāstrābhyām
|
पशुपतिशास्त्रेभ्यः
paśupatiśāstrebhyaḥ
|
Genitive |
पशुपतिशास्त्रस्य
paśupatiśāstrasya
|
पशुपतिशास्त्रयोः
paśupatiśāstrayoḥ
|
पशुपतिशास्त्राणाम्
paśupatiśāstrāṇām
|
Locative |
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्रयोः
paśupatiśāstrayoḥ
|
पशुपतिशास्त्रेषु
paśupatiśāstreṣu
|