| Singular | Dual | Plural |
Nominativo |
पशुपतिशास्त्रम्
paśupatiśāstram
|
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्राणि
paśupatiśāstrāṇi
|
Vocativo |
पशुपतिशास्त्र
paśupatiśāstra
|
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्राणि
paśupatiśāstrāṇi
|
Acusativo |
पशुपतिशास्त्रम्
paśupatiśāstram
|
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्राणि
paśupatiśāstrāṇi
|
Instrumental |
पशुपतिशास्त्रेण
paśupatiśāstreṇa
|
पशुपतिशास्त्राभ्याम्
paśupatiśāstrābhyām
|
पशुपतिशास्त्रैः
paśupatiśāstraiḥ
|
Dativo |
पशुपतिशास्त्राय
paśupatiśāstrāya
|
पशुपतिशास्त्राभ्याम्
paśupatiśāstrābhyām
|
पशुपतिशास्त्रेभ्यः
paśupatiśāstrebhyaḥ
|
Ablativo |
पशुपतिशास्त्रात्
paśupatiśāstrāt
|
पशुपतिशास्त्राभ्याम्
paśupatiśāstrābhyām
|
पशुपतिशास्त्रेभ्यः
paśupatiśāstrebhyaḥ
|
Genitivo |
पशुपतिशास्त्रस्य
paśupatiśāstrasya
|
पशुपतिशास्त्रयोः
paśupatiśāstrayoḥ
|
पशुपतिशास्त्राणाम्
paśupatiśāstrāṇām
|
Locativo |
पशुपतिशास्त्रे
paśupatiśāstre
|
पशुपतिशास्त्रयोः
paśupatiśāstrayoḥ
|
पशुपतिशास्त्रेषु
paśupatiśāstreṣu
|