Sanskrit tools

Sanskrit declension


Declension of पशुपतीश्वरमाहात्म्य paśupatīśvaramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपतीश्वरमाहात्म्यम् paśupatīśvaramāhātmyam
पशुपतीश्वरमाहात्म्ये paśupatīśvaramāhātmye
पशुपतीश्वरमाहात्म्यानि paśupatīśvaramāhātmyāni
Vocative पशुपतीश्वरमाहात्म्य paśupatīśvaramāhātmya
पशुपतीश्वरमाहात्म्ये paśupatīśvaramāhātmye
पशुपतीश्वरमाहात्म्यानि paśupatīśvaramāhātmyāni
Accusative पशुपतीश्वरमाहात्म्यम् paśupatīśvaramāhātmyam
पशुपतीश्वरमाहात्म्ये paśupatīśvaramāhātmye
पशुपतीश्वरमाहात्म्यानि paśupatīśvaramāhātmyāni
Instrumental पशुपतीश्वरमाहात्म्येन paśupatīśvaramāhātmyena
पशुपतीश्वरमाहात्म्याभ्याम् paśupatīśvaramāhātmyābhyām
पशुपतीश्वरमाहात्म्यैः paśupatīśvaramāhātmyaiḥ
Dative पशुपतीश्वरमाहात्म्याय paśupatīśvaramāhātmyāya
पशुपतीश्वरमाहात्म्याभ्याम् paśupatīśvaramāhātmyābhyām
पशुपतीश्वरमाहात्म्येभ्यः paśupatīśvaramāhātmyebhyaḥ
Ablative पशुपतीश्वरमाहात्म्यात् paśupatīśvaramāhātmyāt
पशुपतीश्वरमाहात्म्याभ्याम् paśupatīśvaramāhātmyābhyām
पशुपतीश्वरमाहात्म्येभ्यः paśupatīśvaramāhātmyebhyaḥ
Genitive पशुपतीश्वरमाहात्म्यस्य paśupatīśvaramāhātmyasya
पशुपतीश्वरमाहात्म्ययोः paśupatīśvaramāhātmyayoḥ
पशुपतीश्वरमाहात्म्यानाम् paśupatīśvaramāhātmyānām
Locative पशुपतीश्वरमाहात्म्ये paśupatīśvaramāhātmye
पशुपतीश्वरमाहात्म्ययोः paśupatīśvaramāhātmyayoḥ
पशुपतीश्वरमाहात्म्येषु paśupatīśvaramāhātmyeṣu