| Singular | Dual | Plural |
Nominativo |
पशुपतीश्वरमाहात्म्यम्
paśupatīśvaramāhātmyam
|
पशुपतीश्वरमाहात्म्ये
paśupatīśvaramāhātmye
|
पशुपतीश्वरमाहात्म्यानि
paśupatīśvaramāhātmyāni
|
Vocativo |
पशुपतीश्वरमाहात्म्य
paśupatīśvaramāhātmya
|
पशुपतीश्वरमाहात्म्ये
paśupatīśvaramāhātmye
|
पशुपतीश्वरमाहात्म्यानि
paśupatīśvaramāhātmyāni
|
Acusativo |
पशुपतीश्वरमाहात्म्यम्
paśupatīśvaramāhātmyam
|
पशुपतीश्वरमाहात्म्ये
paśupatīśvaramāhātmye
|
पशुपतीश्वरमाहात्म्यानि
paśupatīśvaramāhātmyāni
|
Instrumental |
पशुपतीश्वरमाहात्म्येन
paśupatīśvaramāhātmyena
|
पशुपतीश्वरमाहात्म्याभ्याम्
paśupatīśvaramāhātmyābhyām
|
पशुपतीश्वरमाहात्म्यैः
paśupatīśvaramāhātmyaiḥ
|
Dativo |
पशुपतीश्वरमाहात्म्याय
paśupatīśvaramāhātmyāya
|
पशुपतीश्वरमाहात्म्याभ्याम्
paśupatīśvaramāhātmyābhyām
|
पशुपतीश्वरमाहात्म्येभ्यः
paśupatīśvaramāhātmyebhyaḥ
|
Ablativo |
पशुपतीश्वरमाहात्म्यात्
paśupatīśvaramāhātmyāt
|
पशुपतीश्वरमाहात्म्याभ्याम्
paśupatīśvaramāhātmyābhyām
|
पशुपतीश्वरमाहात्म्येभ्यः
paśupatīśvaramāhātmyebhyaḥ
|
Genitivo |
पशुपतीश्वरमाहात्म्यस्य
paśupatīśvaramāhātmyasya
|
पशुपतीश्वरमाहात्म्ययोः
paśupatīśvaramāhātmyayoḥ
|
पशुपतीश्वरमाहात्म्यानाम्
paśupatīśvaramāhātmyānām
|
Locativo |
पशुपतीश्वरमाहात्म्ये
paśupatīśvaramāhātmye
|
पशुपतीश्वरमाहात्म्ययोः
paśupatīśvaramāhātmyayoḥ
|
पशुपतीश्वरमाहात्म्येषु
paśupatīśvaramāhātmyeṣu
|