Singular | Dual | Plural | |
Nominative |
पशुपाः
paśupāḥ |
पशुपौ
paśupau |
पशुपाः
paśupāḥ |
Vocative |
पशुपाः
paśupāḥ |
पशुपौ
paśupau |
पशुपाः
paśupāḥ |
Accusative |
पशुपाम्
paśupām |
पशुपौ
paśupau |
पशुपः
paśupaḥ |
Instrumental |
पशुपा
paśupā |
पशुपाभ्याम्
paśupābhyām |
पशुपाभिः
paśupābhiḥ |
Dative |
पशुपे
paśupe |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Ablative |
पशुपः
paśupaḥ |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Genitive |
पशुपः
paśupaḥ |
पशुपोः
paśupoḥ |
पशुपाम्
paśupām |
Locative |
पशुपि
paśupi |
पशुपोः
paśupoḥ |
पशुपासु
paśupāsu |