Singular | Dual | Plural | |
Nominativo |
पशुपाः
paśupāḥ |
पशुपौ
paśupau |
पशुपाः
paśupāḥ |
Vocativo |
पशुपाः
paśupāḥ |
पशुपौ
paśupau |
पशुपाः
paśupāḥ |
Acusativo |
पशुपाम्
paśupām |
पशुपौ
paśupau |
पशुपः
paśupaḥ |
Instrumental |
पशुपा
paśupā |
पशुपाभ्याम्
paśupābhyām |
पशुपाभिः
paśupābhiḥ |
Dativo |
पशुपे
paśupe |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Ablativo |
पशुपः
paśupaḥ |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Genitivo |
पशुपः
paśupaḥ |
पशुपोः
paśupoḥ |
पशुपाम्
paśupām |
Locativo |
पशुपि
paśupi |
पशुपोः
paśupoḥ |
पशुपासु
paśupāsu |