| Singular | Dual | Plural |
Nominative |
पशुपालकः
paśupālakaḥ
|
पशुपालकौ
paśupālakau
|
पशुपालकाः
paśupālakāḥ
|
Vocative |
पशुपालक
paśupālaka
|
पशुपालकौ
paśupālakau
|
पशुपालकाः
paśupālakāḥ
|
Accusative |
पशुपालकम्
paśupālakam
|
पशुपालकौ
paśupālakau
|
पशुपालकान्
paśupālakān
|
Instrumental |
पशुपालकेन
paśupālakena
|
पशुपालकाभ्याम्
paśupālakābhyām
|
पशुपालकैः
paśupālakaiḥ
|
Dative |
पशुपालकाय
paśupālakāya
|
पशुपालकाभ्याम्
paśupālakābhyām
|
पशुपालकेभ्यः
paśupālakebhyaḥ
|
Ablative |
पशुपालकात्
paśupālakāt
|
पशुपालकाभ्याम्
paśupālakābhyām
|
पशुपालकेभ्यः
paśupālakebhyaḥ
|
Genitive |
पशुपालकस्य
paśupālakasya
|
पशुपालकयोः
paśupālakayoḥ
|
पशुपालकानाम्
paśupālakānām
|
Locative |
पशुपालके
paśupālake
|
पशुपालकयोः
paśupālakayoḥ
|
पशुपालकेषु
paśupālakeṣu
|