| Singular | Dual | Plural |
Nominativo |
पशुपालकः
paśupālakaḥ
|
पशुपालकौ
paśupālakau
|
पशुपालकाः
paśupālakāḥ
|
Vocativo |
पशुपालक
paśupālaka
|
पशुपालकौ
paśupālakau
|
पशुपालकाः
paśupālakāḥ
|
Acusativo |
पशुपालकम्
paśupālakam
|
पशुपालकौ
paśupālakau
|
पशुपालकान्
paśupālakān
|
Instrumental |
पशुपालकेन
paśupālakena
|
पशुपालकाभ्याम्
paśupālakābhyām
|
पशुपालकैः
paśupālakaiḥ
|
Dativo |
पशुपालकाय
paśupālakāya
|
पशुपालकाभ्याम्
paśupālakābhyām
|
पशुपालकेभ्यः
paśupālakebhyaḥ
|
Ablativo |
पशुपालकात्
paśupālakāt
|
पशुपालकाभ्याम्
paśupālakābhyām
|
पशुपालकेभ्यः
paśupālakebhyaḥ
|
Genitivo |
पशुपालकस्य
paśupālakasya
|
पशुपालकयोः
paśupālakayoḥ
|
पशुपालकानाम्
paśupālakānām
|
Locativo |
पशुपालके
paśupālake
|
पशुपालकयोः
paśupālakayoḥ
|
पशुपालकेषु
paśupālakeṣu
|