Sanskrit tools

Sanskrit declension


Declension of पशुपालन paśupālana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपालनम् paśupālanam
पशुपालने paśupālane
पशुपालनानि paśupālanāni
Vocative पशुपालन paśupālana
पशुपालने paśupālane
पशुपालनानि paśupālanāni
Accusative पशुपालनम् paśupālanam
पशुपालने paśupālane
पशुपालनानि paśupālanāni
Instrumental पशुपालनेन paśupālanena
पशुपालनाभ्याम् paśupālanābhyām
पशुपालनैः paśupālanaiḥ
Dative पशुपालनाय paśupālanāya
पशुपालनाभ्याम् paśupālanābhyām
पशुपालनेभ्यः paśupālanebhyaḥ
Ablative पशुपालनात् paśupālanāt
पशुपालनाभ्याम् paśupālanābhyām
पशुपालनेभ्यः paśupālanebhyaḥ
Genitive पशुपालनस्य paśupālanasya
पशुपालनयोः paśupālanayoḥ
पशुपालनानाम् paśupālanānām
Locative पशुपालने paśupālane
पशुपालनयोः paśupālanayoḥ
पशुपालनेषु paśupālaneṣu