| Singular | Dual | Plural |
Nominativo |
पशुपालनम्
paśupālanam
|
पशुपालने
paśupālane
|
पशुपालनानि
paśupālanāni
|
Vocativo |
पशुपालन
paśupālana
|
पशुपालने
paśupālane
|
पशुपालनानि
paśupālanāni
|
Acusativo |
पशुपालनम्
paśupālanam
|
पशुपालने
paśupālane
|
पशुपालनानि
paśupālanāni
|
Instrumental |
पशुपालनेन
paśupālanena
|
पशुपालनाभ्याम्
paśupālanābhyām
|
पशुपालनैः
paśupālanaiḥ
|
Dativo |
पशुपालनाय
paśupālanāya
|
पशुपालनाभ्याम्
paśupālanābhyām
|
पशुपालनेभ्यः
paśupālanebhyaḥ
|
Ablativo |
पशुपालनात्
paśupālanāt
|
पशुपालनाभ्याम्
paśupālanābhyām
|
पशुपालनेभ्यः
paśupālanebhyaḥ
|
Genitivo |
पशुपालनस्य
paśupālanasya
|
पशुपालनयोः
paśupālanayoḥ
|
पशुपालनानाम्
paśupālanānām
|
Locativo |
पशुपालने
paśupālane
|
पशुपालनयोः
paśupālanayoḥ
|
पशुपालनेषु
paśupālaneṣu
|