Sanskrit tools

Sanskrit declension


Declension of पशुपाशक paśupāśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपाशकः paśupāśakaḥ
पशुपाशकौ paśupāśakau
पशुपाशकाः paśupāśakāḥ
Vocative पशुपाशक paśupāśaka
पशुपाशकौ paśupāśakau
पशुपाशकाः paśupāśakāḥ
Accusative पशुपाशकम् paśupāśakam
पशुपाशकौ paśupāśakau
पशुपाशकान् paśupāśakān
Instrumental पशुपाशकेन paśupāśakena
पशुपाशकाभ्याम् paśupāśakābhyām
पशुपाशकैः paśupāśakaiḥ
Dative पशुपाशकाय paśupāśakāya
पशुपाशकाभ्याम् paśupāśakābhyām
पशुपाशकेभ्यः paśupāśakebhyaḥ
Ablative पशुपाशकात् paśupāśakāt
पशुपाशकाभ्याम् paśupāśakābhyām
पशुपाशकेभ्यः paśupāśakebhyaḥ
Genitive पशुपाशकस्य paśupāśakasya
पशुपाशकयोः paśupāśakayoḥ
पशुपाशकानाम् paśupāśakānām
Locative पशुपाशके paśupāśake
पशुपाशकयोः paśupāśakayoḥ
पशुपाशकेषु paśupāśakeṣu