| Singular | Dual | Plural |
Nominativo |
पशुपाशकः
paśupāśakaḥ
|
पशुपाशकौ
paśupāśakau
|
पशुपाशकाः
paśupāśakāḥ
|
Vocativo |
पशुपाशक
paśupāśaka
|
पशुपाशकौ
paśupāśakau
|
पशुपाशकाः
paśupāśakāḥ
|
Acusativo |
पशुपाशकम्
paśupāśakam
|
पशुपाशकौ
paśupāśakau
|
पशुपाशकान्
paśupāśakān
|
Instrumental |
पशुपाशकेन
paśupāśakena
|
पशुपाशकाभ्याम्
paśupāśakābhyām
|
पशुपाशकैः
paśupāśakaiḥ
|
Dativo |
पशुपाशकाय
paśupāśakāya
|
पशुपाशकाभ्याम्
paśupāśakābhyām
|
पशुपाशकेभ्यः
paśupāśakebhyaḥ
|
Ablativo |
पशुपाशकात्
paśupāśakāt
|
पशुपाशकाभ्याम्
paśupāśakābhyām
|
पशुपाशकेभ्यः
paśupāśakebhyaḥ
|
Genitivo |
पशुपाशकस्य
paśupāśakasya
|
पशुपाशकयोः
paśupāśakayoḥ
|
पशुपाशकानाम्
paśupāśakānām
|
Locativo |
पशुपाशके
paśupāśake
|
पशुपाशकयोः
paśupāśakayoḥ
|
पशुपाशकेषु
paśupāśakeṣu
|