Sanskrit tools

Sanskrit declension


Declension of पशुपुरोडाशमिमंसा paśupuroḍāśamimaṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपुरोडाशमिमंसा paśupuroḍāśamimaṁsā
पशुपुरोडाशमिमंसे paśupuroḍāśamimaṁse
पशुपुरोडाशमिमंसाः paśupuroḍāśamimaṁsāḥ
Vocative पशुपुरोडाशमिमंसे paśupuroḍāśamimaṁse
पशुपुरोडाशमिमंसे paśupuroḍāśamimaṁse
पशुपुरोडाशमिमंसाः paśupuroḍāśamimaṁsāḥ
Accusative पशुपुरोडाशमिमंसाम् paśupuroḍāśamimaṁsām
पशुपुरोडाशमिमंसे paśupuroḍāśamimaṁse
पशुपुरोडाशमिमंसाः paśupuroḍāśamimaṁsāḥ
Instrumental पशुपुरोडाशमिमंसया paśupuroḍāśamimaṁsayā
पशुपुरोडाशमिमंसाभ्याम् paśupuroḍāśamimaṁsābhyām
पशुपुरोडाशमिमंसाभिः paśupuroḍāśamimaṁsābhiḥ
Dative पशुपुरोडाशमिमंसायै paśupuroḍāśamimaṁsāyai
पशुपुरोडाशमिमंसाभ्याम् paśupuroḍāśamimaṁsābhyām
पशुपुरोडाशमिमंसाभ्यः paśupuroḍāśamimaṁsābhyaḥ
Ablative पशुपुरोडाशमिमंसायाः paśupuroḍāśamimaṁsāyāḥ
पशुपुरोडाशमिमंसाभ्याम् paśupuroḍāśamimaṁsābhyām
पशुपुरोडाशमिमंसाभ्यः paśupuroḍāśamimaṁsābhyaḥ
Genitive पशुपुरोडाशमिमंसायाः paśupuroḍāśamimaṁsāyāḥ
पशुपुरोडाशमिमंसयोः paśupuroḍāśamimaṁsayoḥ
पशुपुरोडाशमिमंसानाम् paśupuroḍāśamimaṁsānām
Locative पशुपुरोडाशमिमंसायाम् paśupuroḍāśamimaṁsāyām
पशुपुरोडाशमिमंसयोः paśupuroḍāśamimaṁsayoḥ
पशुपुरोडाशमिमंसासु paśupuroḍāśamimaṁsāsu