| Singular | Dual | Plural |
Nominativo |
पशुपुरोडाशमिमंसा
paśupuroḍāśamimaṁsā
|
पशुपुरोडाशमिमंसे
paśupuroḍāśamimaṁse
|
पशुपुरोडाशमिमंसाः
paśupuroḍāśamimaṁsāḥ
|
Vocativo |
पशुपुरोडाशमिमंसे
paśupuroḍāśamimaṁse
|
पशुपुरोडाशमिमंसे
paśupuroḍāśamimaṁse
|
पशुपुरोडाशमिमंसाः
paśupuroḍāśamimaṁsāḥ
|
Acusativo |
पशुपुरोडाशमिमंसाम्
paśupuroḍāśamimaṁsām
|
पशुपुरोडाशमिमंसे
paśupuroḍāśamimaṁse
|
पशुपुरोडाशमिमंसाः
paśupuroḍāśamimaṁsāḥ
|
Instrumental |
पशुपुरोडाशमिमंसया
paśupuroḍāśamimaṁsayā
|
पशुपुरोडाशमिमंसाभ्याम्
paśupuroḍāśamimaṁsābhyām
|
पशुपुरोडाशमिमंसाभिः
paśupuroḍāśamimaṁsābhiḥ
|
Dativo |
पशुपुरोडाशमिमंसायै
paśupuroḍāśamimaṁsāyai
|
पशुपुरोडाशमिमंसाभ्याम्
paśupuroḍāśamimaṁsābhyām
|
पशुपुरोडाशमिमंसाभ्यः
paśupuroḍāśamimaṁsābhyaḥ
|
Ablativo |
पशुपुरोडाशमिमंसायाः
paśupuroḍāśamimaṁsāyāḥ
|
पशुपुरोडाशमिमंसाभ्याम्
paśupuroḍāśamimaṁsābhyām
|
पशुपुरोडाशमिमंसाभ्यः
paśupuroḍāśamimaṁsābhyaḥ
|
Genitivo |
पशुपुरोडाशमिमंसायाः
paśupuroḍāśamimaṁsāyāḥ
|
पशुपुरोडाशमिमंसयोः
paśupuroḍāśamimaṁsayoḥ
|
पशुपुरोडाशमिमंसानाम्
paśupuroḍāśamimaṁsānām
|
Locativo |
पशुपुरोडाशमिमंसायाम्
paśupuroḍāśamimaṁsāyām
|
पशुपुरोडाशमिमंसयोः
paśupuroḍāśamimaṁsayoḥ
|
पशुपुरोडाशमिमंसासु
paśupuroḍāśamimaṁsāsu
|