Sanskrit tools

Sanskrit declension


Declension of पशुप्रतिप्रस्थातृप्रयोग paśupratiprasthātṛprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुप्रतिप्रस्थातृप्रयोगः paśupratiprasthātṛprayogaḥ
पशुप्रतिप्रस्थातृप्रयोगौ paśupratiprasthātṛprayogau
पशुप्रतिप्रस्थातृप्रयोगाः paśupratiprasthātṛprayogāḥ
Vocative पशुप्रतिप्रस्थातृप्रयोग paśupratiprasthātṛprayoga
पशुप्रतिप्रस्थातृप्रयोगौ paśupratiprasthātṛprayogau
पशुप्रतिप्रस्थातृप्रयोगाः paśupratiprasthātṛprayogāḥ
Accusative पशुप्रतिप्रस्थातृप्रयोगम् paśupratiprasthātṛprayogam
पशुप्रतिप्रस्थातृप्रयोगौ paśupratiprasthātṛprayogau
पशुप्रतिप्रस्थातृप्रयोगान् paśupratiprasthātṛprayogān
Instrumental पशुप्रतिप्रस्थातृप्रयोगेण paśupratiprasthātṛprayogeṇa
पशुप्रतिप्रस्थातृप्रयोगाभ्याम् paśupratiprasthātṛprayogābhyām
पशुप्रतिप्रस्थातृप्रयोगैः paśupratiprasthātṛprayogaiḥ
Dative पशुप्रतिप्रस्थातृप्रयोगाय paśupratiprasthātṛprayogāya
पशुप्रतिप्रस्थातृप्रयोगाभ्याम् paśupratiprasthātṛprayogābhyām
पशुप्रतिप्रस्थातृप्रयोगेभ्यः paśupratiprasthātṛprayogebhyaḥ
Ablative पशुप्रतिप्रस्थातृप्रयोगात् paśupratiprasthātṛprayogāt
पशुप्रतिप्रस्थातृप्रयोगाभ्याम् paśupratiprasthātṛprayogābhyām
पशुप्रतिप्रस्थातृप्रयोगेभ्यः paśupratiprasthātṛprayogebhyaḥ
Genitive पशुप्रतिप्रस्थातृप्रयोगस्य paśupratiprasthātṛprayogasya
पशुप्रतिप्रस्थातृप्रयोगयोः paśupratiprasthātṛprayogayoḥ
पशुप्रतिप्रस्थातृप्रयोगाणाम् paśupratiprasthātṛprayogāṇām
Locative पशुप्रतिप्रस्थातृप्रयोगे paśupratiprasthātṛprayoge
पशुप्रतिप्रस्थातृप्रयोगयोः paśupratiprasthātṛprayogayoḥ
पशुप्रतिप्रस्थातृप्रयोगेषु paśupratiprasthātṛprayogeṣu