| Singular | Dual | Plural |
Nominativo |
पशुप्रतिप्रस्थातृप्रयोगः
paśupratiprasthātṛprayogaḥ
|
पशुप्रतिप्रस्थातृप्रयोगौ
paśupratiprasthātṛprayogau
|
पशुप्रतिप्रस्थातृप्रयोगाः
paśupratiprasthātṛprayogāḥ
|
Vocativo |
पशुप्रतिप्रस्थातृप्रयोग
paśupratiprasthātṛprayoga
|
पशुप्रतिप्रस्थातृप्रयोगौ
paśupratiprasthātṛprayogau
|
पशुप्रतिप्रस्थातृप्रयोगाः
paśupratiprasthātṛprayogāḥ
|
Acusativo |
पशुप्रतिप्रस्थातृप्रयोगम्
paśupratiprasthātṛprayogam
|
पशुप्रतिप्रस्थातृप्रयोगौ
paśupratiprasthātṛprayogau
|
पशुप्रतिप्रस्थातृप्रयोगान्
paśupratiprasthātṛprayogān
|
Instrumental |
पशुप्रतिप्रस्थातृप्रयोगेण
paśupratiprasthātṛprayogeṇa
|
पशुप्रतिप्रस्थातृप्रयोगाभ्याम्
paśupratiprasthātṛprayogābhyām
|
पशुप्रतिप्रस्थातृप्रयोगैः
paśupratiprasthātṛprayogaiḥ
|
Dativo |
पशुप्रतिप्रस्थातृप्रयोगाय
paśupratiprasthātṛprayogāya
|
पशुप्रतिप्रस्थातृप्रयोगाभ्याम्
paśupratiprasthātṛprayogābhyām
|
पशुप्रतिप्रस्थातृप्रयोगेभ्यः
paśupratiprasthātṛprayogebhyaḥ
|
Ablativo |
पशुप्रतिप्रस्थातृप्रयोगात्
paśupratiprasthātṛprayogāt
|
पशुप्रतिप्रस्थातृप्रयोगाभ्याम्
paśupratiprasthātṛprayogābhyām
|
पशुप्रतिप्रस्थातृप्रयोगेभ्यः
paśupratiprasthātṛprayogebhyaḥ
|
Genitivo |
पशुप्रतिप्रस्थातृप्रयोगस्य
paśupratiprasthātṛprayogasya
|
पशुप्रतिप्रस्थातृप्रयोगयोः
paśupratiprasthātṛprayogayoḥ
|
पशुप्रतिप्रस्थातृप्रयोगाणाम्
paśupratiprasthātṛprayogāṇām
|
Locativo |
पशुप्रतिप्रस्थातृप्रयोगे
paśupratiprasthātṛprayoge
|
पशुप्रतिप्रस्थातृप्रयोगयोः
paśupratiprasthātṛprayogayoḥ
|
पशुप्रतिप्रस्थातृप्रयोगेषु
paśupratiprasthātṛprayogeṣu
|