Sanskrit tools

Sanskrit declension


Declension of पशुप्रायश्चित्त paśuprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुप्रायश्चित्तम् paśuprāyaścittam
पशुप्रायश्चित्ते paśuprāyaścitte
पशुप्रायश्चित्तानि paśuprāyaścittāni
Vocative पशुप्रायश्चित्त paśuprāyaścitta
पशुप्रायश्चित्ते paśuprāyaścitte
पशुप्रायश्चित्तानि paśuprāyaścittāni
Accusative पशुप्रायश्चित्तम् paśuprāyaścittam
पशुप्रायश्चित्ते paśuprāyaścitte
पशुप्रायश्चित्तानि paśuprāyaścittāni
Instrumental पशुप्रायश्चित्तेन paśuprāyaścittena
पशुप्रायश्चित्ताभ्याम् paśuprāyaścittābhyām
पशुप्रायश्चित्तैः paśuprāyaścittaiḥ
Dative पशुप्रायश्चित्ताय paśuprāyaścittāya
पशुप्रायश्चित्ताभ्याम् paśuprāyaścittābhyām
पशुप्रायश्चित्तेभ्यः paśuprāyaścittebhyaḥ
Ablative पशुप्रायश्चित्तात् paśuprāyaścittāt
पशुप्रायश्चित्ताभ्याम् paśuprāyaścittābhyām
पशुप्रायश्चित्तेभ्यः paśuprāyaścittebhyaḥ
Genitive पशुप्रायश्चित्तस्य paśuprāyaścittasya
पशुप्रायश्चित्तयोः paśuprāyaścittayoḥ
पशुप्रायश्चित्तानाम् paśuprāyaścittānām
Locative पशुप्रायश्चित्ते paśuprāyaścitte
पशुप्रायश्चित्तयोः paśuprāyaścittayoḥ
पशुप्रायश्चित्तेषु paśuprāyaścitteṣu