| Singular | Dual | Plural |
Nominativo |
पशुप्रायश्चित्तम्
paśuprāyaścittam
|
पशुप्रायश्चित्ते
paśuprāyaścitte
|
पशुप्रायश्चित्तानि
paśuprāyaścittāni
|
Vocativo |
पशुप्रायश्चित्त
paśuprāyaścitta
|
पशुप्रायश्चित्ते
paśuprāyaścitte
|
पशुप्रायश्चित्तानि
paśuprāyaścittāni
|
Acusativo |
पशुप्रायश्चित्तम्
paśuprāyaścittam
|
पशुप्रायश्चित्ते
paśuprāyaścitte
|
पशुप्रायश्चित्तानि
paśuprāyaścittāni
|
Instrumental |
पशुप्रायश्चित्तेन
paśuprāyaścittena
|
पशुप्रायश्चित्ताभ्याम्
paśuprāyaścittābhyām
|
पशुप्रायश्चित्तैः
paśuprāyaścittaiḥ
|
Dativo |
पशुप्रायश्चित्ताय
paśuprāyaścittāya
|
पशुप्रायश्चित्ताभ्याम्
paśuprāyaścittābhyām
|
पशुप्रायश्चित्तेभ्यः
paśuprāyaścittebhyaḥ
|
Ablativo |
पशुप्रायश्चित्तात्
paśuprāyaścittāt
|
पशुप्रायश्चित्ताभ्याम्
paśuprāyaścittābhyām
|
पशुप्रायश्चित्तेभ्यः
paśuprāyaścittebhyaḥ
|
Genitivo |
पशुप्रायश्चित्तस्य
paśuprāyaścittasya
|
पशुप्रायश्चित्तयोः
paśuprāyaścittayoḥ
|
पशुप्रायश्चित्तानाम्
paśuprāyaścittānām
|
Locativo |
पशुप्रायश्चित्ते
paśuprāyaścitte
|
पशुप्रायश्चित्तयोः
paśuprāyaścittayoḥ
|
पशुप्रायश्चित्तेषु
paśuprāyaścitteṣu
|