| Singular | Dual | Plural |
Nominative |
पशुप्रेरणम्
paśupreraṇam
|
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणानि
paśupreraṇāni
|
Vocative |
पशुप्रेरण
paśupreraṇa
|
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणानि
paśupreraṇāni
|
Accusative |
पशुप्रेरणम्
paśupreraṇam
|
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणानि
paśupreraṇāni
|
Instrumental |
पशुप्रेरणेन
paśupreraṇena
|
पशुप्रेरणाभ्याम्
paśupreraṇābhyām
|
पशुप्रेरणैः
paśupreraṇaiḥ
|
Dative |
पशुप्रेरणाय
paśupreraṇāya
|
पशुप्रेरणाभ्याम्
paśupreraṇābhyām
|
पशुप्रेरणेभ्यः
paśupreraṇebhyaḥ
|
Ablative |
पशुप्रेरणात्
paśupreraṇāt
|
पशुप्रेरणाभ्याम्
paśupreraṇābhyām
|
पशुप्रेरणेभ्यः
paśupreraṇebhyaḥ
|
Genitive |
पशुप्रेरणस्य
paśupreraṇasya
|
पशुप्रेरणयोः
paśupreraṇayoḥ
|
पशुप्रेरणानाम्
paśupreraṇānām
|
Locative |
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणयोः
paśupreraṇayoḥ
|
पशुप्रेरणेषु
paśupreraṇeṣu
|