Sanskrit tools

Sanskrit declension


Declension of पशुप्रेरण paśupreraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुप्रेरणम् paśupreraṇam
पशुप्रेरणे paśupreraṇe
पशुप्रेरणानि paśupreraṇāni
Vocative पशुप्रेरण paśupreraṇa
पशुप्रेरणे paśupreraṇe
पशुप्रेरणानि paśupreraṇāni
Accusative पशुप्रेरणम् paśupreraṇam
पशुप्रेरणे paśupreraṇe
पशुप्रेरणानि paśupreraṇāni
Instrumental पशुप्रेरणेन paśupreraṇena
पशुप्रेरणाभ्याम् paśupreraṇābhyām
पशुप्रेरणैः paśupreraṇaiḥ
Dative पशुप्रेरणाय paśupreraṇāya
पशुप्रेरणाभ्याम् paśupreraṇābhyām
पशुप्रेरणेभ्यः paśupreraṇebhyaḥ
Ablative पशुप्रेरणात् paśupreraṇāt
पशुप्रेरणाभ्याम् paśupreraṇābhyām
पशुप्रेरणेभ्यः paśupreraṇebhyaḥ
Genitive पशुप्रेरणस्य paśupreraṇasya
पशुप्रेरणयोः paśupreraṇayoḥ
पशुप्रेरणानाम् paśupreraṇānām
Locative पशुप्रेरणे paśupreraṇe
पशुप्रेरणयोः paśupreraṇayoḥ
पशुप्रेरणेषु paśupreraṇeṣu