| Singular | Dual | Plural |
Nominativo |
पशुप्रेरणम्
paśupreraṇam
|
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणानि
paśupreraṇāni
|
Vocativo |
पशुप्रेरण
paśupreraṇa
|
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणानि
paśupreraṇāni
|
Acusativo |
पशुप्रेरणम्
paśupreraṇam
|
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणानि
paśupreraṇāni
|
Instrumental |
पशुप्रेरणेन
paśupreraṇena
|
पशुप्रेरणाभ्याम्
paśupreraṇābhyām
|
पशुप्रेरणैः
paśupreraṇaiḥ
|
Dativo |
पशुप्रेरणाय
paśupreraṇāya
|
पशुप्रेरणाभ्याम्
paśupreraṇābhyām
|
पशुप्रेरणेभ्यः
paśupreraṇebhyaḥ
|
Ablativo |
पशुप्रेरणात्
paśupreraṇāt
|
पशुप्रेरणाभ्याम्
paśupreraṇābhyām
|
पशुप्रेरणेभ्यः
paśupreraṇebhyaḥ
|
Genitivo |
पशुप्रेरणस्य
paśupreraṇasya
|
पशुप्रेरणयोः
paśupreraṇayoḥ
|
पशुप्रेरणानाम्
paśupreraṇānām
|
Locativo |
पशुप्रेरणे
paśupreraṇe
|
पशुप्रेरणयोः
paśupreraṇayoḥ
|
पशुप्रेरणेषु
paśupreraṇeṣu
|