Sanskrit tools

Sanskrit declension


Declension of पशुबन्ध paśubandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुबन्धः paśubandhaḥ
पशुबन्धौ paśubandhau
पशुबन्धाः paśubandhāḥ
Vocative पशुबन्ध paśubandha
पशुबन्धौ paśubandhau
पशुबन्धाः paśubandhāḥ
Accusative पशुबन्धम् paśubandham
पशुबन्धौ paśubandhau
पशुबन्धान् paśubandhān
Instrumental पशुबन्धेन paśubandhena
पशुबन्धाभ्याम् paśubandhābhyām
पशुबन्धैः paśubandhaiḥ
Dative पशुबन्धाय paśubandhāya
पशुबन्धाभ्याम् paśubandhābhyām
पशुबन्धेभ्यः paśubandhebhyaḥ
Ablative पशुबन्धात् paśubandhāt
पशुबन्धाभ्याम् paśubandhābhyām
पशुबन्धेभ्यः paśubandhebhyaḥ
Genitive पशुबन्धस्य paśubandhasya
पशुबन्धयोः paśubandhayoḥ
पशुबन्धानाम् paśubandhānām
Locative पशुबन्धे paśubandhe
पशुबन्धयोः paśubandhayoḥ
पशुबन्धेषु paśubandheṣu