| Singular | Dual | Plural |
Nominative |
पशुबन्धः
paśubandhaḥ
|
पशुबन्धौ
paśubandhau
|
पशुबन्धाः
paśubandhāḥ
|
Vocative |
पशुबन्ध
paśubandha
|
पशुबन्धौ
paśubandhau
|
पशुबन्धाः
paśubandhāḥ
|
Accusative |
पशुबन्धम्
paśubandham
|
पशुबन्धौ
paśubandhau
|
पशुबन्धान्
paśubandhān
|
Instrumental |
पशुबन्धेन
paśubandhena
|
पशुबन्धाभ्याम्
paśubandhābhyām
|
पशुबन्धैः
paśubandhaiḥ
|
Dative |
पशुबन्धाय
paśubandhāya
|
पशुबन्धाभ्याम्
paśubandhābhyām
|
पशुबन्धेभ्यः
paśubandhebhyaḥ
|
Ablative |
पशुबन्धात्
paśubandhāt
|
पशुबन्धाभ्याम्
paśubandhābhyām
|
पशुबन्धेभ्यः
paśubandhebhyaḥ
|
Genitive |
पशुबन्धस्य
paśubandhasya
|
पशुबन्धयोः
paśubandhayoḥ
|
पशुबन्धानाम्
paśubandhānām
|
Locative |
पशुबन्धे
paśubandhe
|
पशुबन्धयोः
paśubandhayoḥ
|
पशुबन्धेषु
paśubandheṣu
|