Herramientas de sánscrito

Declinación del sánscrito


Declinación de पशुबन्ध paśubandha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पशुबन्धः paśubandhaḥ
पशुबन्धौ paśubandhau
पशुबन्धाः paśubandhāḥ
Vocativo पशुबन्ध paśubandha
पशुबन्धौ paśubandhau
पशुबन्धाः paśubandhāḥ
Acusativo पशुबन्धम् paśubandham
पशुबन्धौ paśubandhau
पशुबन्धान् paśubandhān
Instrumental पशुबन्धेन paśubandhena
पशुबन्धाभ्याम् paśubandhābhyām
पशुबन्धैः paśubandhaiḥ
Dativo पशुबन्धाय paśubandhāya
पशुबन्धाभ्याम् paśubandhābhyām
पशुबन्धेभ्यः paśubandhebhyaḥ
Ablativo पशुबन्धात् paśubandhāt
पशुबन्धाभ्याम् paśubandhābhyām
पशुबन्धेभ्यः paśubandhebhyaḥ
Genitivo पशुबन्धस्य paśubandhasya
पशुबन्धयोः paśubandhayoḥ
पशुबन्धानाम् paśubandhānām
Locativo पशुबन्धे paśubandhe
पशुबन्धयोः paśubandhayoḥ
पशुबन्धेषु paśubandheṣu