Sanskrit tools

Sanskrit declension


Declension of पशुबन्धपद्धति paśubandhapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुबन्धपद्धतिः paśubandhapaddhatiḥ
पशुबन्धपद्धती paśubandhapaddhatī
पशुबन्धपद्धतयः paśubandhapaddhatayaḥ
Vocative पशुबन्धपद्धते paśubandhapaddhate
पशुबन्धपद्धती paśubandhapaddhatī
पशुबन्धपद्धतयः paśubandhapaddhatayaḥ
Accusative पशुबन्धपद्धतिम् paśubandhapaddhatim
पशुबन्धपद्धती paśubandhapaddhatī
पशुबन्धपद्धतीः paśubandhapaddhatīḥ
Instrumental पशुबन्धपद्धत्या paśubandhapaddhatyā
पशुबन्धपद्धतिभ्याम् paśubandhapaddhatibhyām
पशुबन्धपद्धतिभिः paśubandhapaddhatibhiḥ
Dative पशुबन्धपद्धतये paśubandhapaddhataye
पशुबन्धपद्धत्यै paśubandhapaddhatyai
पशुबन्धपद्धतिभ्याम् paśubandhapaddhatibhyām
पशुबन्धपद्धतिभ्यः paśubandhapaddhatibhyaḥ
Ablative पशुबन्धपद्धतेः paśubandhapaddhateḥ
पशुबन्धपद्धत्याः paśubandhapaddhatyāḥ
पशुबन्धपद्धतिभ्याम् paśubandhapaddhatibhyām
पशुबन्धपद्धतिभ्यः paśubandhapaddhatibhyaḥ
Genitive पशुबन्धपद्धतेः paśubandhapaddhateḥ
पशुबन्धपद्धत्याः paśubandhapaddhatyāḥ
पशुबन्धपद्धत्योः paśubandhapaddhatyoḥ
पशुबन्धपद्धतीनाम् paśubandhapaddhatīnām
Locative पशुबन्धपद्धतौ paśubandhapaddhatau
पशुबन्धपद्धत्याम् paśubandhapaddhatyām
पशुबन्धपद्धत्योः paśubandhapaddhatyoḥ
पशुबन्धपद्धतिषु paśubandhapaddhatiṣu