Singular | Dual | Plural | |
Nominativo |
पशुबन्धपद्धतिः
paśubandhapaddhatiḥ |
पशुबन्धपद्धती
paśubandhapaddhatī |
पशुबन्धपद्धतयः
paśubandhapaddhatayaḥ |
Vocativo |
पशुबन्धपद्धते
paśubandhapaddhate |
पशुबन्धपद्धती
paśubandhapaddhatī |
पशुबन्धपद्धतयः
paśubandhapaddhatayaḥ |
Acusativo |
पशुबन्धपद्धतिम्
paśubandhapaddhatim |
पशुबन्धपद्धती
paśubandhapaddhatī |
पशुबन्धपद्धतीः
paśubandhapaddhatīḥ |
Instrumental |
पशुबन्धपद्धत्या
paśubandhapaddhatyā |
पशुबन्धपद्धतिभ्याम्
paśubandhapaddhatibhyām |
पशुबन्धपद्धतिभिः
paśubandhapaddhatibhiḥ |
Dativo |
पशुबन्धपद्धतये
paśubandhapaddhataye पशुबन्धपद्धत्यै paśubandhapaddhatyai |
पशुबन्धपद्धतिभ्याम्
paśubandhapaddhatibhyām |
पशुबन्धपद्धतिभ्यः
paśubandhapaddhatibhyaḥ |
Ablativo |
पशुबन्धपद्धतेः
paśubandhapaddhateḥ पशुबन्धपद्धत्याः paśubandhapaddhatyāḥ |
पशुबन्धपद्धतिभ्याम्
paśubandhapaddhatibhyām |
पशुबन्धपद्धतिभ्यः
paśubandhapaddhatibhyaḥ |
Genitivo |
पशुबन्धपद्धतेः
paśubandhapaddhateḥ पशुबन्धपद्धत्याः paśubandhapaddhatyāḥ |
पशुबन्धपद्धत्योः
paśubandhapaddhatyoḥ |
पशुबन्धपद्धतीनाम्
paśubandhapaddhatīnām |
Locativo |
पशुबन्धपद्धतौ
paśubandhapaddhatau पशुबन्धपद्धत्याम् paśubandhapaddhatyām |
पशुबन्धपद्धत्योः
paśubandhapaddhatyoḥ |
पशुबन्धपद्धतिषु
paśubandhapaddhatiṣu |