Sanskrit tools

Sanskrit declension


Declension of पशुबन्धयाजिन् paśubandhayājin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पशुबन्धयाजी paśubandhayājī
पशुबन्धयाजिनौ paśubandhayājinau
पशुबन्धयाजिनः paśubandhayājinaḥ
Vocative पशुबन्धयाजिन् paśubandhayājin
पशुबन्धयाजिनौ paśubandhayājinau
पशुबन्धयाजिनः paśubandhayājinaḥ
Accusative पशुबन्धयाजिनम् paśubandhayājinam
पशुबन्धयाजिनौ paśubandhayājinau
पशुबन्धयाजिनः paśubandhayājinaḥ
Instrumental पशुबन्धयाजिना paśubandhayājinā
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभिः paśubandhayājibhiḥ
Dative पशुबन्धयाजिने paśubandhayājine
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभ्यः paśubandhayājibhyaḥ
Ablative पशुबन्धयाजिनः paśubandhayājinaḥ
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभ्यः paśubandhayājibhyaḥ
Genitive पशुबन्धयाजिनः paśubandhayājinaḥ
पशुबन्धयाजिनोः paśubandhayājinoḥ
पशुबन्धयाजिनाम् paśubandhayājinām
Locative पशुबन्धयाजिनि paśubandhayājini
पशुबन्धयाजिनोः paśubandhayājinoḥ
पशुबन्धयाजिषु paśubandhayājiṣu