| Singular | Dual | Plural |
Nominativo |
पशुबन्धयाजी
paśubandhayājī
|
पशुबन्धयाजिनौ
paśubandhayājinau
|
पशुबन्धयाजिनः
paśubandhayājinaḥ
|
Vocativo |
पशुबन्धयाजिन्
paśubandhayājin
|
पशुबन्धयाजिनौ
paśubandhayājinau
|
पशुबन्धयाजिनः
paśubandhayājinaḥ
|
Acusativo |
पशुबन्धयाजिनम्
paśubandhayājinam
|
पशुबन्धयाजिनौ
paśubandhayājinau
|
पशुबन्धयाजिनः
paśubandhayājinaḥ
|
Instrumental |
पशुबन्धयाजिना
paśubandhayājinā
|
पशुबन्धयाजिभ्याम्
paśubandhayājibhyām
|
पशुबन्धयाजिभिः
paśubandhayājibhiḥ
|
Dativo |
पशुबन्धयाजिने
paśubandhayājine
|
पशुबन्धयाजिभ्याम्
paśubandhayājibhyām
|
पशुबन्धयाजिभ्यः
paśubandhayājibhyaḥ
|
Ablativo |
पशुबन्धयाजिनः
paśubandhayājinaḥ
|
पशुबन्धयाजिभ्याम्
paśubandhayājibhyām
|
पशुबन्धयाजिभ्यः
paśubandhayājibhyaḥ
|
Genitivo |
पशुबन्धयाजिनः
paśubandhayājinaḥ
|
पशुबन्धयाजिनोः
paśubandhayājinoḥ
|
पशुबन्धयाजिनाम्
paśubandhayājinām
|
Locativo |
पशुबन्धयाजिनि
paśubandhayājini
|
पशुबन्धयाजिनोः
paśubandhayājinoḥ
|
पशुबन्धयाजिषु
paśubandhayājiṣu
|