Herramientas de sánscrito

Declinación del sánscrito


Declinación de पशुबन्धयाजिन् paśubandhayājin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo पशुबन्धयाजी paśubandhayājī
पशुबन्धयाजिनौ paśubandhayājinau
पशुबन्धयाजिनः paśubandhayājinaḥ
Vocativo पशुबन्धयाजिन् paśubandhayājin
पशुबन्धयाजिनौ paśubandhayājinau
पशुबन्धयाजिनः paśubandhayājinaḥ
Acusativo पशुबन्धयाजिनम् paśubandhayājinam
पशुबन्धयाजिनौ paśubandhayājinau
पशुबन्धयाजिनः paśubandhayājinaḥ
Instrumental पशुबन्धयाजिना paśubandhayājinā
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभिः paśubandhayājibhiḥ
Dativo पशुबन्धयाजिने paśubandhayājine
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभ्यः paśubandhayājibhyaḥ
Ablativo पशुबन्धयाजिनः paśubandhayājinaḥ
पशुबन्धयाजिभ्याम् paśubandhayājibhyām
पशुबन्धयाजिभ्यः paśubandhayājibhyaḥ
Genitivo पशुबन्धयाजिनः paśubandhayājinaḥ
पशुबन्धयाजिनोः paśubandhayājinoḥ
पशुबन्धयाजिनाम् paśubandhayājinām
Locativo पशुबन्धयाजिनि paśubandhayājini
पशुबन्धयाजिनोः paśubandhayājinoḥ
पशुबन्धयाजिषु paśubandhayājiṣu