| Singular | Dual | Plural |
Nominative |
पशुबन्धयाजिनी
paśubandhayājinī
|
पशुबन्धयाजिन्यौ
paśubandhayājinyau
|
पशुबन्धयाजिन्यः
paśubandhayājinyaḥ
|
Vocative |
पशुबन्धयाजिनि
paśubandhayājini
|
पशुबन्धयाजिन्यौ
paśubandhayājinyau
|
पशुबन्धयाजिन्यः
paśubandhayājinyaḥ
|
Accusative |
पशुबन्धयाजिनीम्
paśubandhayājinīm
|
पशुबन्धयाजिन्यौ
paśubandhayājinyau
|
पशुबन्धयाजिनीः
paśubandhayājinīḥ
|
Instrumental |
पशुबन्धयाजिन्या
paśubandhayājinyā
|
पशुबन्धयाजिनीभ्याम्
paśubandhayājinībhyām
|
पशुबन्धयाजिनीभिः
paśubandhayājinībhiḥ
|
Dative |
पशुबन्धयाजिन्यै
paśubandhayājinyai
|
पशुबन्धयाजिनीभ्याम्
paśubandhayājinībhyām
|
पशुबन्धयाजिनीभ्यः
paśubandhayājinībhyaḥ
|
Ablative |
पशुबन्धयाजिन्याः
paśubandhayājinyāḥ
|
पशुबन्धयाजिनीभ्याम्
paśubandhayājinībhyām
|
पशुबन्धयाजिनीभ्यः
paśubandhayājinībhyaḥ
|
Genitive |
पशुबन्धयाजिन्याः
paśubandhayājinyāḥ
|
पशुबन्धयाजिन्योः
paśubandhayājinyoḥ
|
पशुबन्धयाजिनीनाम्
paśubandhayājinīnām
|
Locative |
पशुबन्धयाजिन्याम्
paśubandhayājinyām
|
पशुबन्धयाजिन्योः
paśubandhayājinyoḥ
|
पशुबन्धयाजिनीषु
paśubandhayājinīṣu
|