| Singular | Dual | Plural |
Nominative |
पशुबन्धकः
paśubandhakaḥ
|
पशुबन्धकौ
paśubandhakau
|
पशुबन्धकाः
paśubandhakāḥ
|
Vocative |
पशुबन्धक
paśubandhaka
|
पशुबन्धकौ
paśubandhakau
|
पशुबन्धकाः
paśubandhakāḥ
|
Accusative |
पशुबन्धकम्
paśubandhakam
|
पशुबन्धकौ
paśubandhakau
|
पशुबन्धकान्
paśubandhakān
|
Instrumental |
पशुबन्धकेन
paśubandhakena
|
पशुबन्धकाभ्याम्
paśubandhakābhyām
|
पशुबन्धकैः
paśubandhakaiḥ
|
Dative |
पशुबन्धकाय
paśubandhakāya
|
पशुबन्धकाभ्याम्
paśubandhakābhyām
|
पशुबन्धकेभ्यः
paśubandhakebhyaḥ
|
Ablative |
पशुबन्धकात्
paśubandhakāt
|
पशुबन्धकाभ्याम्
paśubandhakābhyām
|
पशुबन्धकेभ्यः
paśubandhakebhyaḥ
|
Genitive |
पशुबन्धकस्य
paśubandhakasya
|
पशुबन्धकयोः
paśubandhakayoḥ
|
पशुबन्धकानाम्
paśubandhakānām
|
Locative |
पशुबन्धके
paśubandhake
|
पशुबन्धकयोः
paśubandhakayoḥ
|
पशुबन्धकेषु
paśubandhakeṣu
|