| Singular | Dual | Plural |
Nominativo |
पशुबन्धकः
paśubandhakaḥ
|
पशुबन्धकौ
paśubandhakau
|
पशुबन्धकाः
paśubandhakāḥ
|
Vocativo |
पशुबन्धक
paśubandhaka
|
पशुबन्धकौ
paśubandhakau
|
पशुबन्धकाः
paśubandhakāḥ
|
Acusativo |
पशुबन्धकम्
paśubandhakam
|
पशुबन्धकौ
paśubandhakau
|
पशुबन्धकान्
paśubandhakān
|
Instrumental |
पशुबन्धकेन
paśubandhakena
|
पशुबन्धकाभ्याम्
paśubandhakābhyām
|
पशुबन्धकैः
paśubandhakaiḥ
|
Dativo |
पशुबन्धकाय
paśubandhakāya
|
पशुबन्धकाभ्याम्
paśubandhakābhyām
|
पशुबन्धकेभ्यः
paśubandhakebhyaḥ
|
Ablativo |
पशुबन्धकात्
paśubandhakāt
|
पशुबन्धकाभ्याम्
paśubandhakābhyām
|
पशुबन्धकेभ्यः
paśubandhakebhyaḥ
|
Genitivo |
पशुबन्धकस्य
paśubandhakasya
|
पशुबन्धकयोः
paśubandhakayoḥ
|
पशुबन्धकानाम्
paśubandhakānām
|
Locativo |
पशुबन्धके
paśubandhake
|
पशुबन्धकयोः
paśubandhakayoḥ
|
पशुबन्धकेषु
paśubandhakeṣu
|