Herramientas de sánscrito

Declinación del sánscrito


Declinación de पशुबन्धक paśubandhaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पशुबन्धकः paśubandhakaḥ
पशुबन्धकौ paśubandhakau
पशुबन्धकाः paśubandhakāḥ
Vocativo पशुबन्धक paśubandhaka
पशुबन्धकौ paśubandhakau
पशुबन्धकाः paśubandhakāḥ
Acusativo पशुबन्धकम् paśubandhakam
पशुबन्धकौ paśubandhakau
पशुबन्धकान् paśubandhakān
Instrumental पशुबन्धकेन paśubandhakena
पशुबन्धकाभ्याम् paśubandhakābhyām
पशुबन्धकैः paśubandhakaiḥ
Dativo पशुबन्धकाय paśubandhakāya
पशुबन्धकाभ्याम् paśubandhakābhyām
पशुबन्धकेभ्यः paśubandhakebhyaḥ
Ablativo पशुबन्धकात् paśubandhakāt
पशुबन्धकाभ्याम् paśubandhakābhyām
पशुबन्धकेभ्यः paśubandhakebhyaḥ
Genitivo पशुबन्धकस्य paśubandhakasya
पशुबन्धकयोः paśubandhakayoḥ
पशुबन्धकानाम् paśubandhakānām
Locativo पशुबन्धके paśubandhake
पशुबन्धकयोः paśubandhakayoḥ
पशुबन्धकेषु paśubandhakeṣu