Sanskrit tools

Sanskrit declension


Declension of पशुभर्तृ paśubhartṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative पशुभर्ता paśubhartā
पशुभर्तारौ paśubhartārau
पशुभर्तारः paśubhartāraḥ
Vocative पशुभर्तः paśubhartaḥ
पशुभर्तारौ paśubhartārau
पशुभर्तारः paśubhartāraḥ
Accusative पशुभर्तारम् paśubhartāram
पशुभर्तारौ paśubhartārau
पशुभर्तॄन् paśubhartṝn
Instrumental पशुभर्त्रा paśubhartrā
पशुभर्तृभ्याम् paśubhartṛbhyām
पशुभर्तृभिः paśubhartṛbhiḥ
Dative पशुभर्त्रे paśubhartre
पशुभर्तृभ्याम् paśubhartṛbhyām
पशुभर्तृभ्यः paśubhartṛbhyaḥ
Ablative पशुभर्तुः paśubhartuḥ
पशुभर्तृभ्याम् paśubhartṛbhyām
पशुभर्तृभ्यः paśubhartṛbhyaḥ
Genitive पशुभर्तुः paśubhartuḥ
पशुभर्त्रोः paśubhartroḥ
पशुभर्तॄणाम् paśubhartṝṇām
Locative पशुभर्तरि paśubhartari
पशुभर्त्रोः paśubhartroḥ
पशुभर्तृषु paśubhartṛṣu