| Singular | Dual | Plural |
Nominativo |
पशुभर्ता
paśubhartā
|
पशुभर्तारौ
paśubhartārau
|
पशुभर्तारः
paśubhartāraḥ
|
Vocativo |
पशुभर्तः
paśubhartaḥ
|
पशुभर्तारौ
paśubhartārau
|
पशुभर्तारः
paśubhartāraḥ
|
Acusativo |
पशुभर्तारम्
paśubhartāram
|
पशुभर्तारौ
paśubhartārau
|
पशुभर्तॄन्
paśubhartṝn
|
Instrumental |
पशुभर्त्रा
paśubhartrā
|
पशुभर्तृभ्याम्
paśubhartṛbhyām
|
पशुभर्तृभिः
paśubhartṛbhiḥ
|
Dativo |
पशुभर्त्रे
paśubhartre
|
पशुभर्तृभ्याम्
paśubhartṛbhyām
|
पशुभर्तृभ्यः
paśubhartṛbhyaḥ
|
Ablativo |
पशुभर्तुः
paśubhartuḥ
|
पशुभर्तृभ्याम्
paśubhartṛbhyām
|
पशुभर्तृभ्यः
paśubhartṛbhyaḥ
|
Genitivo |
पशुभर्तुः
paśubhartuḥ
|
पशुभर्त्रोः
paśubhartroḥ
|
पशुभर्तॄणाम्
paśubhartṝṇām
|
Locativo |
पशुभर्तरि
paśubhartari
|
पशुभर्त्रोः
paśubhartroḥ
|
पशुभर्तृषु
paśubhartṛṣu
|