Sanskrit tools

Sanskrit declension


Declension of पशुभेद paśubheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुभेदः paśubhedaḥ
पशुभेदौ paśubhedau
पशुभेदाः paśubhedāḥ
Vocative पशुभेद paśubheda
पशुभेदौ paśubhedau
पशुभेदाः paśubhedāḥ
Accusative पशुभेदम् paśubhedam
पशुभेदौ paśubhedau
पशुभेदान् paśubhedān
Instrumental पशुभेदेन paśubhedena
पशुभेदाभ्याम् paśubhedābhyām
पशुभेदैः paśubhedaiḥ
Dative पशुभेदाय paśubhedāya
पशुभेदाभ्याम् paśubhedābhyām
पशुभेदेभ्यः paśubhedebhyaḥ
Ablative पशुभेदात् paśubhedāt
पशुभेदाभ्याम् paśubhedābhyām
पशुभेदेभ्यः paśubhedebhyaḥ
Genitive पशुभेदस्य paśubhedasya
पशुभेदयोः paśubhedayoḥ
पशुभेदानाम् paśubhedānām
Locative पशुभेदे paśubhede
पशुभेदयोः paśubhedayoḥ
पशुभेदेषु paśubhedeṣu