| Singular | Dual | Plural |
Nominative |
पशुभेदः
paśubhedaḥ
|
पशुभेदौ
paśubhedau
|
पशुभेदाः
paśubhedāḥ
|
Vocative |
पशुभेद
paśubheda
|
पशुभेदौ
paśubhedau
|
पशुभेदाः
paśubhedāḥ
|
Accusative |
पशुभेदम्
paśubhedam
|
पशुभेदौ
paśubhedau
|
पशुभेदान्
paśubhedān
|
Instrumental |
पशुभेदेन
paśubhedena
|
पशुभेदाभ्याम्
paśubhedābhyām
|
पशुभेदैः
paśubhedaiḥ
|
Dative |
पशुभेदाय
paśubhedāya
|
पशुभेदाभ्याम्
paśubhedābhyām
|
पशुभेदेभ्यः
paśubhedebhyaḥ
|
Ablative |
पशुभेदात्
paśubhedāt
|
पशुभेदाभ्याम्
paśubhedābhyām
|
पशुभेदेभ्यः
paśubhedebhyaḥ
|
Genitive |
पशुभेदस्य
paśubhedasya
|
पशुभेदयोः
paśubhedayoḥ
|
पशुभेदानाम्
paśubhedānām
|
Locative |
पशुभेदे
paśubhede
|
पशुभेदयोः
paśubhedayoḥ
|
पशुभेदेषु
paśubhedeṣu
|