| Singular | Dual | Plural |
Nominativo |
पशुभेदः
paśubhedaḥ
|
पशुभेदौ
paśubhedau
|
पशुभेदाः
paśubhedāḥ
|
Vocativo |
पशुभेद
paśubheda
|
पशुभेदौ
paśubhedau
|
पशुभेदाः
paśubhedāḥ
|
Acusativo |
पशुभेदम्
paśubhedam
|
पशुभेदौ
paśubhedau
|
पशुभेदान्
paśubhedān
|
Instrumental |
पशुभेदेन
paśubhedena
|
पशुभेदाभ्याम्
paśubhedābhyām
|
पशुभेदैः
paśubhedaiḥ
|
Dativo |
पशुभेदाय
paśubhedāya
|
पशुभेदाभ्याम्
paśubhedābhyām
|
पशुभेदेभ्यः
paśubhedebhyaḥ
|
Ablativo |
पशुभेदात्
paśubhedāt
|
पशुभेदाभ्याम्
paśubhedābhyām
|
पशुभेदेभ्यः
paśubhedebhyaḥ
|
Genitivo |
पशुभेदस्य
paśubhedasya
|
पशुभेदयोः
paśubhedayoḥ
|
पशुभेदानाम्
paśubhedānām
|
Locativo |
पशुभेदे
paśubhede
|
पशुभेदयोः
paśubhedayoḥ
|
पशुभेदेषु
paśubhedeṣu
|