Singular | Dual | Plural | |
Nominative |
पशुमती
paśumatī |
पशुमत्यौ
paśumatyau |
पशुमत्यः
paśumatyaḥ |
Vocative |
पशुमति
paśumati |
पशुमत्यौ
paśumatyau |
पशुमत्यः
paśumatyaḥ |
Accusative |
पशुमतीम्
paśumatīm |
पशुमत्यौ
paśumatyau |
पशुमतीः
paśumatīḥ |
Instrumental |
पशुमत्या
paśumatyā |
पशुमतीभ्याम्
paśumatībhyām |
पशुमतीभिः
paśumatībhiḥ |
Dative |
पशुमत्यै
paśumatyai |
पशुमतीभ्याम्
paśumatībhyām |
पशुमतीभ्यः
paśumatībhyaḥ |
Ablative |
पशुमत्याः
paśumatyāḥ |
पशुमतीभ्याम्
paśumatībhyām |
पशुमतीभ्यः
paśumatībhyaḥ |
Genitive |
पशुमत्याः
paśumatyāḥ |
पशुमत्योः
paśumatyoḥ |
पशुमतीनाम्
paśumatīnām |
Locative |
पशुमत्याम्
paśumatyām |
पशुमत्योः
paśumatyoḥ |
पशुमतीषु
paśumatīṣu |