Sanskrit tools

Sanskrit declension


Declension of पशुमत् paśumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पशुमान् paśumān
पशुमन्तौ paśumantau
पशुमन्तः paśumantaḥ
Vocative पशुमन् paśuman
पशुमन्तौ paśumantau
पशुमन्तः paśumantaḥ
Accusative पशुमन्तम् paśumantam
पशुमन्तौ paśumantau
पशुमतः paśumataḥ
Instrumental पशुमता paśumatā
पशुमद्भ्याम् paśumadbhyām
पशुमद्भिः paśumadbhiḥ
Dative पशुमते paśumate
पशुमद्भ्याम् paśumadbhyām
पशुमद्भ्यः paśumadbhyaḥ
Ablative पशुमतः paśumataḥ
पशुमद्भ्याम् paśumadbhyām
पशुमद्भ्यः paśumadbhyaḥ
Genitive पशुमतः paśumataḥ
पशुमतोः paśumatoḥ
पशुमताम् paśumatām
Locative पशुमति paśumati
पशुमतोः paśumatoḥ
पशुमत्सु paśumatsu