Singular | Dual | Plural | |
Nominativo |
पशुमान्
paśumān |
पशुमन्तौ
paśumantau |
पशुमन्तः
paśumantaḥ |
Vocativo |
पशुमन्
paśuman |
पशुमन्तौ
paśumantau |
पशुमन्तः
paśumantaḥ |
Acusativo |
पशुमन्तम्
paśumantam |
पशुमन्तौ
paśumantau |
पशुमतः
paśumataḥ |
Instrumental |
पशुमता
paśumatā |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भिः
paśumadbhiḥ |
Dativo |
पशुमते
paśumate |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भ्यः
paśumadbhyaḥ |
Ablativo |
पशुमतः
paśumataḥ |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भ्यः
paśumadbhyaḥ |
Genitivo |
पशुमतः
paśumataḥ |
पशुमतोः
paśumatoḥ |
पशुमताम्
paśumatām |
Locativo |
पशुमति
paśumati |
पशुमतोः
paśumatoḥ |
पशुमत्सु
paśumatsu |