Singular | Dual | Plural | |
Nominative |
पशुमत्
paśumat |
पशुमती
paśumatī |
पशुमन्ति
paśumanti |
Vocative |
पशुमत्
paśumat |
पशुमती
paśumatī |
पशुमन्ति
paśumanti |
Accusative |
पशुमत्
paśumat |
पशुमती
paśumatī |
पशुमन्ति
paśumanti |
Instrumental |
पशुमता
paśumatā |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भिः
paśumadbhiḥ |
Dative |
पशुमते
paśumate |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भ्यः
paśumadbhyaḥ |
Ablative |
पशुमतः
paśumataḥ |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भ्यः
paśumadbhyaḥ |
Genitive |
पशुमतः
paśumataḥ |
पशुमतोः
paśumatoḥ |
पशुमताम्
paśumatām |
Locative |
पशुमति
paśumati |
पशुमतोः
paśumatoḥ |
पशुमत्सु
paśumatsu |