Singular | Dual | Plural | |
Nominativo |
पशुमत्
paśumat |
पशुमती
paśumatī |
पशुमन्ति
paśumanti |
Vocativo |
पशुमत्
paśumat |
पशुमती
paśumatī |
पशुमन्ति
paśumanti |
Acusativo |
पशुमत्
paśumat |
पशुमती
paśumatī |
पशुमन्ति
paśumanti |
Instrumental |
पशुमता
paśumatā |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भिः
paśumadbhiḥ |
Dativo |
पशुमते
paśumate |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भ्यः
paśumadbhyaḥ |
Ablativo |
पशुमतः
paśumataḥ |
पशुमद्भ्याम्
paśumadbhyām |
पशुमद्भ्यः
paśumadbhyaḥ |
Genitivo |
पशुमतः
paśumataḥ |
पशुमतोः
paśumatoḥ |
पशुमताम्
paśumatām |
Locativo |
पशुमति
paśumati |
पशुमतोः
paśumatoḥ |
पशुमत्सु
paśumatsu |