Sanskrit tools

Sanskrit declension


Declension of पशुमत paśumata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुमतम् paśumatam
पशुमते paśumate
पशुमतानि paśumatāni
Vocative पशुमत paśumata
पशुमते paśumate
पशुमतानि paśumatāni
Accusative पशुमतम् paśumatam
पशुमते paśumate
पशुमतानि paśumatāni
Instrumental पशुमतेन paśumatena
पशुमताभ्याम् paśumatābhyām
पशुमतैः paśumataiḥ
Dative पशुमताय paśumatāya
पशुमताभ्याम् paśumatābhyām
पशुमतेभ्यः paśumatebhyaḥ
Ablative पशुमतात् paśumatāt
पशुमताभ्याम् paśumatābhyām
पशुमतेभ्यः paśumatebhyaḥ
Genitive पशुमतस्य paśumatasya
पशुमतयोः paśumatayoḥ
पशुमतानाम् paśumatānām
Locative पशुमते paśumate
पशुमतयोः paśumatayoḥ
पशुमतेषु paśumateṣu