Singular | Dual | Plural | |
Nominativo |
पशुमतम्
paśumatam |
पशुमते
paśumate |
पशुमतानि
paśumatāni |
Vocativo |
पशुमत
paśumata |
पशुमते
paśumate |
पशुमतानि
paśumatāni |
Acusativo |
पशुमतम्
paśumatam |
पशुमते
paśumate |
पशुमतानि
paśumatāni |
Instrumental |
पशुमतेन
paśumatena |
पशुमताभ्याम्
paśumatābhyām |
पशुमतैः
paśumataiḥ |
Dativo |
पशुमताय
paśumatāya |
पशुमताभ्याम्
paśumatābhyām |
पशुमतेभ्यः
paśumatebhyaḥ |
Ablativo |
पशुमतात्
paśumatāt |
पशुमताभ्याम्
paśumatābhyām |
पशुमतेभ्यः
paśumatebhyaḥ |
Genitivo |
पशुमतस्य
paśumatasya |
पशुमतयोः
paśumatayoḥ |
पशुमतानाम्
paśumatānām |
Locativo |
पशुमते
paśumate |
पशुमतयोः
paśumatayoḥ |
पशुमतेषु
paśumateṣu |