| Singular | Dual | Plural |
Nominative |
पशुमारकम्
paśumārakam
|
पशुमारके
paśumārake
|
पशुमारकाणि
paśumārakāṇi
|
Vocative |
पशुमारक
paśumāraka
|
पशुमारके
paśumārake
|
पशुमारकाणि
paśumārakāṇi
|
Accusative |
पशुमारकम्
paśumārakam
|
पशुमारके
paśumārake
|
पशुमारकाणि
paśumārakāṇi
|
Instrumental |
पशुमारकेण
paśumārakeṇa
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकैः
paśumārakaiḥ
|
Dative |
पशुमारकाय
paśumārakāya
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकेभ्यः
paśumārakebhyaḥ
|
Ablative |
पशुमारकात्
paśumārakāt
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकेभ्यः
paśumārakebhyaḥ
|
Genitive |
पशुमारकस्य
paśumārakasya
|
पशुमारकयोः
paśumārakayoḥ
|
पशुमारकाणाम्
paśumārakāṇām
|
Locative |
पशुमारके
paśumārake
|
पशुमारकयोः
paśumārakayoḥ
|
पशुमारकेषु
paśumārakeṣu
|