| Singular | Dual | Plural |
Nominativo |
पशुमारकम्
paśumārakam
|
पशुमारके
paśumārake
|
पशुमारकाणि
paśumārakāṇi
|
Vocativo |
पशुमारक
paśumāraka
|
पशुमारके
paśumārake
|
पशुमारकाणि
paśumārakāṇi
|
Acusativo |
पशुमारकम्
paśumārakam
|
पशुमारके
paśumārake
|
पशुमारकाणि
paśumārakāṇi
|
Instrumental |
पशुमारकेण
paśumārakeṇa
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकैः
paśumārakaiḥ
|
Dativo |
पशुमारकाय
paśumārakāya
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकेभ्यः
paśumārakebhyaḥ
|
Ablativo |
पशुमारकात्
paśumārakāt
|
पशुमारकाभ्याम्
paśumārakābhyām
|
पशुमारकेभ्यः
paśumārakebhyaḥ
|
Genitivo |
पशुमारकस्य
paśumārakasya
|
पशुमारकयोः
paśumārakayoḥ
|
पशुमारकाणाम्
paśumārakāṇām
|
Locativo |
पशुमारके
paśumārake
|
पशुमारकयोः
paśumārakayoḥ
|
पशुमारकेषु
paśumārakeṣu
|