Sanskrit tools

Sanskrit declension


Declension of पशुमैत्रावरुणप्रयोग paśumaitrāvaruṇaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुमैत्रावरुणप्रयोगः paśumaitrāvaruṇaprayogaḥ
पशुमैत्रावरुणप्रयोगौ paśumaitrāvaruṇaprayogau
पशुमैत्रावरुणप्रयोगाः paśumaitrāvaruṇaprayogāḥ
Vocative पशुमैत्रावरुणप्रयोग paśumaitrāvaruṇaprayoga
पशुमैत्रावरुणप्रयोगौ paśumaitrāvaruṇaprayogau
पशुमैत्रावरुणप्रयोगाः paśumaitrāvaruṇaprayogāḥ
Accusative पशुमैत्रावरुणप्रयोगम् paśumaitrāvaruṇaprayogam
पशुमैत्रावरुणप्रयोगौ paśumaitrāvaruṇaprayogau
पशुमैत्रावरुणप्रयोगान् paśumaitrāvaruṇaprayogān
Instrumental पशुमैत्रावरुणप्रयोगेण paśumaitrāvaruṇaprayogeṇa
पशुमैत्रावरुणप्रयोगाभ्याम् paśumaitrāvaruṇaprayogābhyām
पशुमैत्रावरुणप्रयोगैः paśumaitrāvaruṇaprayogaiḥ
Dative पशुमैत्रावरुणप्रयोगाय paśumaitrāvaruṇaprayogāya
पशुमैत्रावरुणप्रयोगाभ्याम् paśumaitrāvaruṇaprayogābhyām
पशुमैत्रावरुणप्रयोगेभ्यः paśumaitrāvaruṇaprayogebhyaḥ
Ablative पशुमैत्रावरुणप्रयोगात् paśumaitrāvaruṇaprayogāt
पशुमैत्रावरुणप्रयोगाभ्याम् paśumaitrāvaruṇaprayogābhyām
पशुमैत्रावरुणप्रयोगेभ्यः paśumaitrāvaruṇaprayogebhyaḥ
Genitive पशुमैत्रावरुणप्रयोगस्य paśumaitrāvaruṇaprayogasya
पशुमैत्रावरुणप्रयोगयोः paśumaitrāvaruṇaprayogayoḥ
पशुमैत्रावरुणप्रयोगाणाम् paśumaitrāvaruṇaprayogāṇām
Locative पशुमैत्रावरुणप्रयोगे paśumaitrāvaruṇaprayoge
पशुमैत्रावरुणप्रयोगयोः paśumaitrāvaruṇaprayogayoḥ
पशुमैत्रावरुणप्रयोगेषु paśumaitrāvaruṇaprayogeṣu